Original

इयं हि वसुसंपूर्णा मही सागरमेखला ।भवता विप्रहीणस्य न मे प्रीतिकरी भवेत् ॥ १३ ॥

Segmented

इयम् हि वसु-सम्पूर्णा मही सागर-मेखला भवता विप्रहीणस्य न मे प्रीति-करी भवेत्

Analysis

Word Lemma Parse
इयम् इदम् pos=n,g=f,c=1,n=s
हि हि pos=i
वसु वसु pos=n,comp=y
सम्पूर्णा सम्पृ pos=va,g=f,c=1,n=s,f=part
मही मही pos=n,g=f,c=1,n=s
सागर सागर pos=n,comp=y
मेखला मेखला pos=n,g=f,c=1,n=s
भवता भवत् pos=a,g=m,c=3,n=s
विप्रहीणस्य विप्रहा pos=va,g=m,c=6,n=s,f=part
pos=i
मे मद् pos=n,g=,c=6,n=s
प्रीति प्रीति pos=n,comp=y
करी कर pos=a,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin