Original

स मां त्वं यदि राजेन्द्र परित्यज्य गमिष्यसि ।पृष्ठतस्त्वानुयास्यामि सत्येनात्मानमालभे ॥ १२ ॥

Segmented

स माम् त्वम् यदि राज-इन्द्र परित्यज्य गमिष्यसि पृष्ठतस् त्वा अनुयास्यामि सत्येन आत्मानम् आलभे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
यदि यदि pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
परित्यज्य परित्यज् pos=vi
गमिष्यसि गम् pos=v,p=2,n=s,l=lrt
पृष्ठतस् पृष्ठतस् pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
अनुयास्यामि अनुया pos=v,p=1,n=s,l=lrt
सत्येन सत्य pos=n,g=n,c=3,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आलभे आलभ् pos=v,p=1,n=s,l=lat