Original

वयं हि पुत्रा भवतो यथा दुर्योधनादयः ।गान्धारी चैव कुन्ती च निर्विशेषे मते मम ॥ ११ ॥

Segmented

वयम् हि पुत्रा भवतो यथा दुर्योधन-आदयः गान्धारी च एव कुन्ती च निर्विशेषे मते मम

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
हि हि pos=i
पुत्रा पुत्र pos=n,g=m,c=1,n=p
भवतो भवत् pos=a,g=m,c=6,n=s
यथा यथा pos=i
दुर्योधन दुर्योधन pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
pos=i
निर्विशेषे निर्विशेष pos=a,g=f,c=1,n=d
मते मन् pos=va,g=f,c=1,n=d,f=part
मम मद् pos=n,g=,c=6,n=s