Original

न मन्युर्हृदि नः कश्चिद्दुर्योधनकृतेऽनघ ।भवितव्यं तथा तद्धि वयं ते चैव मोहिताः ॥ १० ॥

Segmented

न मन्युः हृदि नः कश्चिद् दुर्योधन-कृते ऽनघ भवितव्यम् तथा तत् हि वयम् ते च एव मोहिताः

Analysis

Word Lemma Parse
pos=i
मन्युः मन्यु pos=n,g=m,c=1,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
नः मद् pos=n,g=,c=6,n=p
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
दुर्योधन दुर्योधन pos=n,comp=y
कृते कृते pos=i
ऽनघ अनघ pos=a,g=m,c=8,n=s
भवितव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
तथा तथा pos=i
तत् तद् pos=n,g=n,c=1,n=s
हि हि pos=i
वयम् मद् pos=n,g=,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
मोहिताः मोहय् pos=va,g=m,c=1,n=p,f=part