Original

युधिष्ठिर उवाच ।न मां प्रीणयते राज्यं त्वय्येवं दुःखिते नृप ।धिङ्मामस्तु सुदुर्बुद्धिं राज्यसक्तं प्रमादिनम् ॥ १ ॥

Segmented

युधिष्ठिर उवाच न माम् प्रीणयते राज्यम् त्वे एवम् दुःखिते नृप धिङ् माम् अस्तु सु दुर्बुद्धि राज्य-सक्तम् प्रमादिनम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
माम् मद् pos=n,g=,c=2,n=s
प्रीणयते प्रीणय् pos=v,p=3,n=s,l=lat
राज्यम् राज्य pos=n,g=n,c=1,n=s
त्वे त्वद् pos=n,g=,c=7,n=s
एवम् एवम् pos=i
दुःखिते दुःखित pos=a,g=m,c=7,n=s
नृप नृप pos=n,g=m,c=8,n=s
धिङ् धिक् pos=i
माम् मद् pos=n,g=,c=2,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
सु सु pos=i
दुर्बुद्धि दुर्बुद्धि pos=a,g=m,c=2,n=s
राज्य राज्य pos=n,comp=y
सक्तम् सञ्ज् pos=va,g=m,c=2,n=s,f=part
प्रमादिनम् प्रमादिन् pos=a,g=m,c=2,n=s