Original

विनाशं पश्यमानो हि सर्वराज्ञां गदाग्रजः ।एतच्छ्रेयः स परमममन्यत जनार्दनः ॥ ७ ॥

Segmented

विनाशम् पश्यमानो हि सर्व-राज्ञाम् गदाग्रजः एतत् श्रेयः स परमम् अमन्यत जनार्दनः

Analysis

Word Lemma Parse
विनाशम् विनाश pos=n,g=m,c=2,n=s
पश्यमानो पश् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
सर्व सर्व pos=n,comp=y
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
गदाग्रजः गदाग्रज pos=n,g=m,c=1,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
परमम् परम pos=a,g=n,c=2,n=s
अमन्यत मन् pos=v,p=3,n=s,l=lan
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s