Original

पुत्रस्नेहाभिभूतश्च हितमुक्तो मनीषिभिः ।विदुरेणाथ भीष्मेण द्रोणेन च कृपेण च ॥ ४ ॥

Segmented

पुत्र-स्नेह-अभिभूतः च हितम् उक्तो मनीषिभिः विदुरेण अथ भीष्मेण द्रोणेन च कृपेण च

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,comp=y
स्नेह स्नेह pos=n,comp=y
अभिभूतः अभिभू pos=va,g=m,c=1,n=s,f=part
pos=i
हितम् हित pos=a,g=n,c=2,n=s
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
मनीषिभिः मनीषिन् pos=a,g=m,c=3,n=p
विदुरेण विदुर pos=n,g=m,c=3,n=s
अथ अथ pos=i
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
pos=i
कृपेण कृप pos=n,g=m,c=3,n=s
pos=i