Original

यच्चाहं वासुदेवस्य वाक्यं नाश्रौषमर्थवत् ।वध्यतां साध्वयं पापः सामात्य इति दुर्मतिः ॥ ३ ॥

Segmented

यत् च अहम् वासुदेवस्य वाक्यम् न अश्रौषम् अर्थवत् वध्यताम् साधु अयम् पापः स अमात्यः इति दुर्मतिः

Analysis

Word Lemma Parse
यत् यत् pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
अर्थवत् अर्थवत् pos=a,g=n,c=2,n=s
वध्यताम् वध् pos=v,p=3,n=s,l=lot
साधु साधु pos=a,g=n,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
पापः पाप pos=a,g=m,c=1,n=s
pos=i
अमात्यः अमात्य pos=n,g=m,c=1,n=s
इति इति pos=i
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s