Original

तत्राहं वायुभक्षो वा निराहारोऽपि वा वसन् ।पत्न्या सहानया वीर चरिष्यामि तपः परम् ॥ २२ ॥

Segmented

तत्र अहम् वायुभक्षो वा निराहारो ऽपि वा वसन् पत्न्या सह अनया वीर चरिष्यामि तपः परम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अहम् मद् pos=n,g=,c=1,n=s
वायुभक्षो वायुभक्ष pos=n,g=m,c=1,n=s
वा वा pos=i
निराहारो निराहार pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
वा वा pos=i
वसन् वस् pos=va,g=m,c=1,n=s,f=part
पत्न्या पत्नी pos=n,g=f,c=3,n=s
सह सह pos=i
अनया इदम् pos=n,g=f,c=3,n=s
वीर वीर pos=n,g=m,c=8,n=s
चरिष्यामि चर् pos=v,p=1,n=s,l=lrt
तपः तपस् pos=n,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s