Original

उचितं नः कुले तात सर्वेषां भरतर्षभ ।पुत्रेष्वैश्वर्यमाधाय वयसोऽन्ते वनं नृप ॥ २१ ॥

Segmented

उचितम् नः कुले तात सर्वेषाम् भरत-ऋषभ पुत्रेषु ऐश्वर्यम् आधाय वयसो ऽन्ते वनम् नृप

Analysis

Word Lemma Parse
उचितम् उचित pos=a,g=n,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
कुले कुल pos=n,g=n,c=7,n=s
तात तात pos=n,g=m,c=8,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
पुत्रेषु पुत्र pos=n,g=m,c=7,n=p
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
आधाय आधा pos=vi
वयसो वयस् pos=n,g=n,c=6,n=s
ऽन्ते अन्त pos=n,g=m,c=7,n=s
वनम् वन pos=n,g=n,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s