Original

अनुज्ञातस्त्वया वीर संश्रयेयं वनान्यहम् ।चीरवल्कलभृद्राजन्गान्धार्या सहितोऽनया ।तवाशिषः प्रयुञ्जानो भविष्यामि वनेचरः ॥ २० ॥

Segmented

अनुज्ञातः त्वया वीर संश्रयेयम् वनानि अहम् चीर-वल्कल-भृत् राजन् गान्धार्या सहितो ऽनया ते आशिषः प्रयुञ्जानो भविष्यामि वनेचरः

Analysis

Word Lemma Parse
अनुज्ञातः अनुज्ञा pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
वीर वीर pos=n,g=m,c=8,n=s
संश्रयेयम् संश्रि pos=v,p=1,n=s,l=vidhilin
वनानि वन pos=n,g=n,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
चीर चीर pos=n,comp=y
वल्कल वल्कल pos=n,comp=y
भृत् भृत् pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
गान्धार्या गान्धारी pos=n,g=f,c=3,n=s
सहितो सहित pos=a,g=m,c=1,n=s
ऽनया इदम् pos=n,g=f,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
आशिषः आशिस् pos=n,g=f,c=2,n=p
प्रयुञ्जानो प्रयुज् pos=va,g=m,c=1,n=s,f=part
भविष्यामि भू pos=v,p=1,n=s,l=lrt
वनेचरः वनेचर pos=a,g=m,c=1,n=s