Original

योऽहं दुष्टमतिं मूढं ज्ञातीनां भयवर्धनम् ।दुर्योधनं कौरवाणामाधिपत्येऽभ्यषेचयम् ॥ २ ॥

Segmented

यो ऽहम् दुष्ट-मतिम् मूढम् ज्ञातीनाम् भय-वर्धनम् दुर्योधनम् कौरवाणाम् आधिपत्ये ऽभ्यषेचयम्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
दुष्ट दुष् pos=va,comp=y,f=part
मतिम् मति pos=n,g=m,c=2,n=s
मूढम् मुह् pos=va,g=m,c=2,n=s,f=part
ज्ञातीनाम् ज्ञाति pos=n,g=m,c=6,n=p
भय भय pos=n,comp=y
वर्धनम् वर्धन pos=a,g=m,c=2,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
आधिपत्ये आधिपत्य pos=n,g=n,c=7,n=s
ऽभ्यषेचयम् अभिषेचय् pos=v,p=1,n=s,l=lan