Original

त्वं हि धर्मभृतां श्रेष्ठः सततं धर्मवत्सलः ।राजा गुरुः प्राणभृतां तस्मादेतद्ब्रवीम्यहम् ॥ १९ ॥

Segmented

त्वम् हि धर्म-भृताम् श्रेष्ठः सततम् धर्म-वत्सलः राजा गुरुः प्राणभृताम् तस्माद् एतद् ब्रवीमि अहम्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
सततम् सततम् pos=i
धर्म धर्म pos=n,comp=y
वत्सलः वत्सल pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
प्राणभृताम् प्राणभृत् pos=n,g=m,c=6,n=p
तस्माद् तस्मात् pos=i
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s