Original

आत्मनस्तु हितं मुख्यं प्रतिकर्तव्यमद्य मे ।गान्धार्याश्चैव राजेन्द्र तदनुज्ञातुमर्हसि ॥ १८ ॥

Segmented

आत्मनः तु हितम् मुख्यम् प्रतिकर्तव्यम् अद्य मे गान्धार्याः च एव राज-इन्द्र तद् अनुज्ञातुम् अर्हसि

Analysis

Word Lemma Parse
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
तु तु pos=i
हितम् हित pos=a,g=n,c=1,n=s
मुख्यम् मुख्य pos=a,g=n,c=1,n=s
प्रतिकर्तव्यम् प्रतिकृ pos=va,g=n,c=1,n=s,f=krtya
अद्य अद्य pos=i
मे मद् pos=n,g=,c=6,n=s
गान्धार्याः गान्धारी pos=n,g=f,c=6,n=s
pos=i
एव एव pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=2,n=s
अनुज्ञातुम् अनुज्ञा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat