Original

द्रौपद्या ह्यपकर्तारस्तव चैश्वर्यहारिणः ।समतीता नृशंसास्ते धर्मेण निहता युधि ॥ १६ ॥

Segmented

द्रौपद्या हि अपकर्तृ ते च ऐश्वर्य-हारिणः समतीता नृशंसाः ते धर्मेण निहता युधि

Analysis

Word Lemma Parse
द्रौपद्या द्रौपदी pos=n,g=f,c=6,n=s
हि हि pos=i
अपकर्तृ अपकर्तृ pos=a,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
pos=i
ऐश्वर्य ऐश्वर्य pos=n,comp=y
हारिणः हारिन् pos=a,g=m,c=1,n=p
समतीता समती pos=va,g=m,c=1,n=p,f=part
नृशंसाः नृशंस pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
धर्मेण धर्म pos=n,g=m,c=3,n=s
निहता निहन् pos=va,g=m,c=1,n=p,f=part
युधि युध् pos=n,g=f,c=7,n=s