Original

महादानानि दत्तानि श्राद्धानि च पुनः पुनः ।प्रकृष्टं मे वयः पुत्र पुण्यं चीर्णं यथाबलम् ।गान्धारी हतपुत्रेयं धैर्येणोदीक्षते च माम् ॥ १५ ॥

Segmented

महा-दाना दत्तानि श्राद्धानि च पुनः पुनः प्रकृष्टम् मे वयः पुत्र पुण्यम् चीर्णम् यथाबलम् गान्धारी हत-पुत्रा इयम् धैर्येण उदीक्षते च माम्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
दाना दान pos=n,g=n,c=1,n=p
दत्तानि दा pos=va,g=n,c=1,n=p,f=part
श्राद्धानि श्राद्ध pos=n,g=n,c=1,n=p
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
प्रकृष्टम् प्रकृष्ट pos=a,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
वयः वयस् pos=n,g=n,c=1,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
चीर्णम् चर् pos=va,g=n,c=1,n=s,f=part
यथाबलम् यथाबलम् pos=i
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
हत हन् pos=va,comp=y,f=part
पुत्रा पुत्र pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
धैर्येण धैर्य pos=n,g=n,c=3,n=s
उदीक्षते उदीक्ष् pos=v,p=3,n=s,l=lat
pos=i
माम् मद् pos=n,g=,c=2,n=s