Original

भद्रं ते यादवीमातर्वाक्यं चेदं निबोध मे ।सुखमस्म्युषितः पुत्र त्वया सुपरिपालितः ॥ १४ ॥

Segmented

भद्रम् ते यादवी-मातृ वाक्यम् च इदम् निबोध मे सुखम् अस्मि उषितः पुत्र त्वया सु परिपालितः

Analysis

Word Lemma Parse
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
यादवी यादवी pos=n,comp=y
मातृ मातृ pos=n,g=m,c=8,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
सुखम् सुखम् pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
उषितः वस् pos=va,g=m,c=1,n=s,f=part
पुत्र पुत्र pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
सु सु pos=i
परिपालितः परिपालय् pos=va,g=m,c=1,n=s,f=part