Original

हतं पुत्रशतं शूरं संग्रामेष्वपलायिनम् ।नानुतप्यामि तच्चाहं क्षत्रधर्मं हि तं विदुः ।इत्युक्त्वा धर्मराजानमभ्यभाषत कौरवः ॥ १३ ॥

Segmented

हतम् पुत्र-शतम् शूरम् संग्रामेषु अपलायिनम् न अनुतप्यामि तत् च अहम् क्षत्र-धर्मम् हि तम् विदुः इति उक्त्वा धर्मराजानम् अभ्यभाषत कौरवः

Analysis

Word Lemma Parse
हतम् हन् pos=va,g=m,c=2,n=s,f=part
पुत्र पुत्र pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
संग्रामेषु संग्राम pos=n,g=m,c=7,n=p
अपलायिनम् अपलायिन् pos=a,g=m,c=2,n=s
pos=i
अनुतप्यामि अनुतप् pos=v,p=1,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
हि हि pos=i
तम् तद् pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
इति इति pos=i
उक्त्वा वच् pos=vi
धर्मराजानम् धर्मराजन् pos=n,g=m,c=2,n=s
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
कौरवः कौरव pos=n,g=m,c=1,n=s