Original

भूमौ शये जप्यपरो दर्भेष्वजिनसंवृतः ।नियमव्यपदेशेन गान्धारी च यशस्विनी ॥ १२ ॥

Segmented

भूमौ शये जप्य-परः दर्भेषु अजिन-संवृतः नियम-व्यपदेशेन गान्धारी च यशस्विनी

Analysis

Word Lemma Parse
भूमौ भूमि pos=n,g=f,c=7,n=s
शये शी pos=v,p=1,n=s,l=lat
जप्य जप्य pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
दर्भेषु दर्भ pos=n,g=m,c=7,n=p
अजिन अजिन pos=n,comp=y
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part
नियम नियम pos=n,comp=y
व्यपदेशेन व्यपदेश pos=n,g=m,c=3,n=s
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
pos=i
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s