Original

करोत्याहारमिति मां सर्वः परिजनः सदा ।युधिष्ठिरभयाद्वेत्ति भृशं तप्यति पाण्डवः ॥ ११ ॥

Segmented

करोति आहारम् इति माम् सर्वः परिजनः सदा युधिष्ठिर-भयात् वेत्ति भृशम् तप्यति पाण्डवः

Analysis

Word Lemma Parse
करोति कृ pos=v,p=3,n=s,l=lat
आहारम् आहार pos=n,g=m,c=2,n=s
इति इति pos=i
माम् मद् pos=n,g=,c=2,n=s
सर्वः सर्व pos=n,g=m,c=1,n=s
परिजनः परिजन pos=n,g=m,c=1,n=s
सदा सदा pos=i
युधिष्ठिर युधिष्ठिर pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
वेत्ति विद् pos=v,p=3,n=s,l=lat
भृशम् भृशम् pos=i
तप्यति तप् pos=v,p=3,n=s,l=lat
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s