Original

चतुर्थे नियते काले कदाचिदपि चाष्टमे ।तृष्णाविनयनं भुञ्जे गान्धारी वेद तन्मम ॥ १० ॥

Segmented

चतुर्थे नियते काले कदाचिद् अपि च अष्टमे तृष्णा-विनयनम् भुञ्जे गान्धारी वेद तत् मे

Analysis

Word Lemma Parse
चतुर्थे चतुर्थ pos=a,g=m,c=7,n=s
नियते नियम् pos=va,g=m,c=7,n=s,f=part
काले काल pos=n,g=m,c=7,n=s
कदाचिद् कदाचिद् pos=i
अपि अपि pos=i
pos=i
अष्टमे अष्टम pos=a,g=m,c=7,n=s
तृष्णा तृष्णा pos=n,comp=y
विनयनम् विनयन pos=n,g=n,c=2,n=s
भुञ्जे भुज् pos=v,p=1,n=s,l=lat
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
वेद विद् pos=v,p=1,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s