Original

धृतराष्ट्र उवाच ।विदितं भवतामेतद्यथा वृत्तः कुरुक्षयः ।ममापराधात्तत्सर्वमिति ज्ञेयं तु कौरवाः ॥ १ ॥

Segmented

धृतराष्ट्र उवाच विदितम् भवताम् एतद् यथा वृत्तः कुरु-क्षयः मे अपराधतः तत् सर्वम् इति ज्ञेयम् तु कौरवाः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
भवताम् भवत् pos=a,g=m,c=6,n=p
एतद् एतद् pos=n,g=n,c=1,n=s
यथा यथा pos=i
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
कुरु कुरु pos=n,comp=y
क्षयः क्षय pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अपराधतः अपराध pos=n,g=m,c=5,n=s
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
इति इति pos=i
ज्ञेयम् ज्ञा pos=va,g=n,c=1,n=s,f=krtya
तु तु pos=i
कौरवाः कौरव pos=n,g=m,c=8,n=p