Original

सुसूक्ष्मा किल कालस्य गतिर्द्विजवरोत्तम ।यत्समुत्सृज्य राज्यं सा वनवासमरोचयत् ॥ ९ ॥

Segmented

सु सूक्ष्मा किल कालस्य गतिः द्विजवर-उत्तम यत् समुत्सृज्य राज्यम् सा वन-वासम् अरोचयत्

Analysis

Word Lemma Parse
सु सु pos=i
सूक्ष्मा सूक्ष्म pos=a,g=f,c=1,n=s
किल किल pos=i
कालस्य काल pos=n,g=m,c=6,n=s
गतिः गति pos=n,g=f,c=1,n=s
द्विजवर द्विजवर pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
यत् यत् pos=i
समुत्सृज्य समुत्सृज् pos=vi
राज्यम् राज्य pos=n,g=n,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
वन वन pos=n,comp=y
वासम् वास pos=n,g=m,c=2,n=s
अरोचयत् रोचय् pos=v,p=3,n=s,l=lan