Original

धिग्राज्यमिदमस्माकं धिग्बलं धिक्पराक्रमम् ।क्षत्रधर्मं च धिग्यस्मान्मृता जीवामहे वयम् ॥ ८ ॥

Segmented

धिग् राज्यम् इदम् अस्माकम् धिग् बलम् धिक् पराक्रमम् क्षत्र-धर्मम् च धिग् यस्मात् मृताः जीवामहे वयम्

Analysis

Word Lemma Parse
धिग् धिक् pos=i
राज्यम् राज्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
धिग् धिक् pos=i
बलम् बल pos=n,g=n,c=2,n=s
धिक् धिक् pos=i
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
धिग् धिक् pos=i
यस्मात् यस्मात् pos=i
मृताः मृ pos=va,g=m,c=1,n=p,f=part
जीवामहे जीव् pos=v,p=1,n=p,l=lat
वयम् मद् pos=n,g=,c=1,n=p