Original

पृथामेव तु शोचामि या पुत्रैश्वर्यमृद्धिमत् ।उत्सृज्य सुमहद्दीप्तं वनवासमरोचयत् ॥ ७ ॥

Segmented

पृथाम् एव तु शोचामि या पुत्र-ऐश्वर्यम् ऋद्धिमत् उत्सृज्य सु महत् दीप्तम् वन-वासम् अरोचयत्

Analysis

Word Lemma Parse
पृथाम् पृथा pos=n,g=f,c=2,n=s
एव एव pos=i
तु तु pos=i
शोचामि शुच् pos=v,p=1,n=s,l=lat
या यद् pos=n,g=f,c=1,n=s
पुत्र पुत्र pos=n,comp=y
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
ऋद्धिमत् ऋद्धिमत् pos=a,g=n,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
दीप्तम् दीप् pos=va,g=n,c=2,n=s,f=part
वन वन pos=n,comp=y
वासम् वास pos=n,g=m,c=2,n=s
अरोचयत् रोचय् pos=v,p=3,n=s,l=lan