Original

न तु शोचामि गान्धारीं हतपुत्रां यशस्विनीम् ।पतिलोकमनुप्राप्तां तथा भर्तृव्रते स्थिताम् ॥ ६ ॥

Segmented

न तु शोचामि गान्धारीम् हत-पुत्राम् यशस्विनीम् पति-लोकम् अनुप्राप्ताम् तथा भर्तृ-व्रते स्थिताम्

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
शोचामि शुच् pos=v,p=1,n=s,l=lat
गान्धारीम् गान्धारी pos=n,g=f,c=2,n=s
हत हन् pos=va,comp=y,f=part
पुत्राम् पुत्र pos=n,g=f,c=2,n=s
यशस्विनीम् यशस्विन् pos=a,g=f,c=2,n=s
पति पति pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
अनुप्राप्ताम् अनुप्राप् pos=va,g=f,c=2,n=s,f=part
तथा तथा pos=i
भर्तृ भर्तृ pos=n,comp=y
व्रते व्रत pos=n,g=n,c=7,n=s
स्थिताम् स्था pos=va,g=f,c=2,n=s,f=part