Original

सूतमागधसंघैश्च शयानो यः प्रबोध्यते ।धरण्यां स नृपः शेते पापस्य मम कर्मभिः ॥ ५ ॥

Segmented

सूत-मागध-संघैः च शयानो यः प्रबोध्यते धरण्याम् स नृपः शेते पापस्य मम कर्मभिः

Analysis

Word Lemma Parse
सूत सूत pos=n,comp=y
मागध मागध pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
pos=i
शयानो शी pos=va,g=m,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
प्रबोध्यते प्रबोधय् pos=v,p=3,n=s,l=lat
धरण्याम् धरणी pos=n,g=f,c=7,n=s
तद् pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
शेते शी pos=v,p=3,n=s,l=lat
पापस्य पाप pos=a,g=m,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p