Original

यं पुरा पर्यवीजन्त तालवृन्तैर्वरस्त्रियः ।तं गृध्राः पर्यवीजन्त दावाग्निपरिकालितम् ॥ ४ ॥

Segmented

यम् पुरा पर्यवीजन्त तालवृन्तैः वर-स्त्रियः तम् गृध्राः पर्यवीजन्त दाव-अग्नि-परिकालितम्

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
पुरा पुरा pos=i
पर्यवीजन्त परिवीज् pos=v,p=3,n=p,l=lan
तालवृन्तैः तालवृन्त pos=n,g=n,c=3,n=p
वर वर pos=a,comp=y
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
गृध्राः गृध्र pos=n,g=m,c=1,n=p
पर्यवीजन्त परिवीज् pos=v,p=3,n=p,l=lan
दाव दाव pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
परिकालितम् परिकालय् pos=va,g=m,c=2,n=s,f=part