Original

तेषां तु पुरुषेन्द्राणां रुदतां रुदितस्वनः ।प्रासादाभोगसंरुद्धो अन्वरौत्सीत्स रोदसी ॥ २० ॥

Segmented

तेषाम् तु पुरुष-इन्द्राणाम् रुदताम् रुदित-स्वनः प्रासाद-आभोग-संरुद्धः अन्वरौत्सीत् स रोदसी

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
पुरुष पुरुष pos=n,comp=y
इन्द्राणाम् इन्द्र pos=n,g=m,c=6,n=p
रुदताम् रुद् pos=va,g=m,c=6,n=p,f=part
रुदित रुदित pos=n,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s
प्रासाद प्रासाद pos=n,comp=y
आभोग आभोग pos=n,comp=y
संरुद्धः संरुध् pos=va,g=m,c=1,n=s,f=part
अन्वरौत्सीत् अनुरुध् pos=v,p=3,n=s,l=lun
तद् pos=n,g=m,c=1,n=s
रोदसी रोदस् pos=n,g=n,c=2,n=d