Original

दुर्विज्ञेया हि गतयः पुरुषाणां मता मम ।यत्र वैचित्रवीर्योऽसौ दग्ध एवं दवाग्निना ॥ २ ॥

Segmented

दुर्विज्ञेया हि गतयः पुरुषाणाम् मता मम यत्र वैचित्रवीर्यो ऽसौ दग्ध एवम् दव-अग्निना

Analysis

Word Lemma Parse
दुर्विज्ञेया दुर्विज्ञेय pos=a,g=f,c=1,n=p
हि हि pos=i
गतयः गति pos=n,g=f,c=1,n=p
पुरुषाणाम् पुरुष pos=n,g=m,c=6,n=p
मता मन् pos=va,g=f,c=1,n=p,f=part
मम मद् pos=n,g=,c=6,n=s
यत्र यत्र pos=i
वैचित्रवीर्यो वैचित्रवीर्य pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
दग्ध दह् pos=va,g=m,c=1,n=s,f=part
एवम् एवम् pos=i
दव दव pos=n,comp=y
अग्निना अग्नि pos=n,g=m,c=3,n=s