Original

तच्छ्रुत्वा रुरुदुः सर्वे समालिङ्ग्य परस्परम् ।पाण्डवाः पञ्च दुःखार्ता भूतानीव युगक्षये ॥ १९ ॥

Segmented

तत् श्रुत्वा रुरुदुः सर्वे समालिङ्ग्य परस्परम् पाण्डवाः पञ्च दुःख-आर्ताः भूतानि इव युग-क्षये

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
रुरुदुः रुद् pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
समालिङ्ग्य समालिङ्गय् pos=vi
परस्परम् परस्पर pos=n,g=m,c=2,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
दुःख दुःख pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
भूतानि भूत pos=n,g=n,c=1,n=p
इव इव pos=i
युग युग pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s