Original

सहदेवः प्रियस्तस्याः पुत्रेभ्योऽधिक एव तु ।न चैनां मोक्षयामास वीरो माद्रवतीसुतः ॥ १८ ॥

Segmented

सहदेवः प्रियः तस्याः पुत्रेभ्यो ऽधिक एव तु न च एनाम् मोक्षयामास वीरो माद्रवती-सुतः

Analysis

Word Lemma Parse
सहदेवः सहदेव pos=n,g=m,c=1,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
पुत्रेभ्यो पुत्र pos=n,g=m,c=5,n=p
ऽधिक अधिक pos=a,g=m,c=1,n=s
एव एव pos=i
तु तु pos=i
pos=i
pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
मोक्षयामास मोक्षय् pos=v,p=3,n=s,l=lit
वीरो वीर pos=n,g=m,c=1,n=s
माद्रवती माद्रवती pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s