Original

तिष्ठत्सु मन्त्रपूतेषु तस्याग्निषु महावने ।वृथाग्निना समायुक्तो निष्ठां प्राप्तः पिता मम ॥ १५ ॥

Segmented

तिष्ठत्सु मन्त्र-पूतेषु तस्य अग्निषु महा-वने वृथा अग्निना समायुक्तो निष्ठाम् प्राप्तः पिता मम

Analysis

Word Lemma Parse
तिष्ठत्सु स्था pos=va,g=m,c=7,n=p,f=part
मन्त्र मन्त्र pos=n,comp=y
पूतेषु पू pos=va,g=m,c=7,n=p,f=part
तस्य तद् pos=n,g=m,c=6,n=s
अग्निषु अग्नि pos=n,g=m,c=7,n=p
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s
वृथा वृथा pos=i
अग्निना अग्नि pos=n,g=m,c=3,n=s
समायुक्तो समायुज् pos=va,g=m,c=1,n=s,f=part
निष्ठाम् निष्ठा pos=n,g=f,c=2,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
पिता पितृ pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s