Original

तथा तपस्विनस्तस्य राजर्षेः कौरवस्य ह ।कथमेवंविधो मृत्युः प्रशास्य पृथिवीमिमाम् ॥ १४ ॥

Segmented

तथा तपस्विनः तस्य राज-ऋषेः कौरवस्य ह कथम् एवंविधो मृत्युः प्रशास्य पृथिवीम् इमाम्

Analysis

Word Lemma Parse
तथा तथा pos=i
तपस्विनः तपस्विन् pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
राज राजन् pos=n,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
कौरवस्य कौरव pos=n,g=m,c=6,n=s
pos=i
कथम् कथम् pos=i
एवंविधो एवंविध pos=a,g=m,c=1,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
प्रशास्य प्रशास् pos=vi
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s