Original

यत्रादहत्स भगवान्मातरं सव्यसाचिनः ।कृत्वा यो ब्राह्मणच्छद्म भिक्षार्थी समुपागतः ।धिगग्निं धिक्च पार्थस्य विश्रुतां सत्यसंधताम् ॥ १२ ॥

Segmented

यत्र अदहत् स भगवान् मातरम् सव्यसाचिनः कृत्वा यो ब्राह्मण-छद्मन् भिक्षा-अर्थी समुपागतः धिग् अग्निम् धिक् च पार्थस्य विश्रुताम् सत्यसंधताम्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
अदहत् दह् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
सव्यसाचिनः सव्यसाचिन् pos=n,g=m,c=6,n=s
कृत्वा कृ pos=vi
यो यद् pos=n,g=m,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
छद्मन् छद्मन् pos=n,g=n,c=2,n=s
भिक्षा भिक्षा pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
समुपागतः समुपागम् pos=va,g=m,c=1,n=s,f=part
धिग् धिक् pos=i
अग्निम् अग्नि pos=n,g=m,c=2,n=s
धिक् धिक् pos=i
pos=i
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
विश्रुताम् विश्रु pos=va,g=f,c=2,n=s,f=part
सत्यसंधताम् सत्यसंधता pos=n,g=f,c=2,n=s