Original

वृथा संतोषितो वह्निः खाण्डवे सव्यसाचिना ।उपकारमजानन्स कृतघ्न इति मे मतिः ॥ ११ ॥

Segmented

वृथा संतोषितो वह्निः खाण्डवे सव्यसाचिना उपकारम् अ जानन् स कृतघ्न इति मे मतिः

Analysis

Word Lemma Parse
वृथा वृथा pos=i
संतोषितो संतोषय् pos=va,g=m,c=1,n=s,f=part
वह्निः वह्नि pos=n,g=m,c=1,n=s
खाण्डवे खाण्डव pos=n,g=m,c=7,n=s
सव्यसाचिना सव्यसाचिन् pos=n,g=m,c=3,n=s
उपकारम् उपकार pos=n,g=m,c=2,n=s
pos=i
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
कृतघ्न कृतघ्न pos=a,g=m,c=1,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s