Original

युधिष्ठिरस्य जननी भीमस्य विजयस्य च ।अनाथवत्कथं दग्धा इति मुह्यामि चिन्तयन् ॥ १० ॥

Segmented

युधिष्ठिरस्य जननी भीमस्य विजयस्य च अनाथ-वत् कथम् दग्धा इति मुह्यामि चिन्तयन्

Analysis

Word Lemma Parse
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
जननी जननी pos=n,g=f,c=1,n=s
भीमस्य भीम pos=n,g=m,c=6,n=s
विजयस्य विजय pos=n,g=m,c=6,n=s
pos=i
अनाथ अनाथ pos=a,comp=y
वत् वत् pos=i
कथम् कथम् pos=i
दग्धा दह् pos=va,g=f,c=1,n=s,f=part
इति इति pos=i
मुह्यामि मुह् pos=v,p=1,n=s,l=lat
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part