Original

युधिष्ठिर उवाच ।तथा महात्मनस्तस्य तपस्युग्रे च वर्ततः ।अनाथस्येव निधनं तिष्ठत्स्वस्मासु बन्धुषु ॥ १ ॥

Segmented

युधिष्ठिर उवाच तथा महात्मनः तस्य तपसि उग्रे च वर्ततः अनाथस्य इव निधनम् स्था अस्मासु बन्धुषु

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तपसि तपस् pos=n,g=n,c=7,n=s
उग्रे उग्र pos=a,g=n,c=7,n=s
pos=i
वर्ततः वृत् pos=va,g=m,c=6,n=s,f=part
अनाथस्य अनाथ pos=a,g=m,c=6,n=s
इव इव pos=i
निधनम् निधन pos=n,g=n,c=1,n=s
स्था स्था pos=va,g=m,c=7,n=p,f=part
अस्मासु मद् pos=n,g=,c=7,n=p
बन्धुषु बन्धु pos=n,g=m,c=7,n=p