Original

गतास्ते क्षत्रधर्मेण शस्त्रपूतां गतिं शुभाम् ।यथा दृष्टास्त्वया पुत्रा यथाकामविहारिणः ॥ ९ ॥

Segmented

गताः ते क्षत्र-धर्मेण शस्त्र-पूताम् गतिम् शुभाम् यथा दृष्टाः त्वया पुत्रा यथा काम-विहारिणः

Analysis

Word Lemma Parse
गताः गम् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
क्षत्र क्षत्र pos=n,comp=y
धर्मेण धर्म pos=n,g=m,c=3,n=s
शस्त्र शस्त्र pos=n,comp=y
पूताम् पू pos=va,g=f,c=2,n=s,f=part
गतिम् गति pos=n,g=f,c=2,n=s
शुभाम् शुभ pos=a,g=f,c=2,n=s
यथा यथा pos=i
दृष्टाः दृश् pos=va,g=m,c=1,n=p,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
यथा यथा pos=i
काम काम pos=n,comp=y
विहारिणः विहारिन् pos=a,g=m,c=1,n=p