Original

मा स्म शोके मनः कार्षीर्दिष्टे न व्यथते बुधः ।श्रुतं देवरहस्यं ते नारदाद्देवदर्शनात् ॥ ८ ॥

Segmented

मा स्म शोके मनः कार्षीः दिष्टेन व्यथते बुधः श्रुतम् देव-रहस्यम् ते नारदाद् देवदर्शनात्

Analysis

Word Lemma Parse
मा मा pos=i
स्म स्म pos=i
शोके शोक pos=n,g=m,c=7,n=s
मनः मनस् pos=n,g=n,c=2,n=s
कार्षीः कृ pos=v,p=2,n=s,l=lun_unaug
दिष्टेन दिष्ट pos=n,g=n,c=3,n=s
व्यथते व्यथ् pos=v,p=3,n=s,l=lat
बुधः बुध pos=a,g=m,c=1,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
देव देव pos=n,comp=y
रहस्यम् रहस्य pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
नारदाद् नारद pos=n,g=m,c=5,n=s
देवदर्शनात् देवदर्शन pos=n,g=m,c=5,n=s