Original

ऋद्धाभिजनवृद्धानां वेदवेदाङ्गवेदिनाम् ।धर्मज्ञानां पुराणानां वदतां विविधाः कथाः ॥ ७ ॥

Segmented

ऋद्ध-अभिजन-वृद्धानाम् वेद-वेदाङ्ग-वेदिनाम् धर्म-ज्ञानाम् पुराणानाम् वदताम् विविधाः कथाः

Analysis

Word Lemma Parse
ऋद्ध ऋध् pos=va,comp=y,f=part
अभिजन अभिजन pos=n,comp=y
वृद्धानाम् वृध् pos=va,g=m,c=6,n=p,f=part
वेद वेद pos=n,comp=y
वेदाङ्ग वेदाङ्ग pos=n,comp=y
वेदिनाम् वेदिन् pos=a,g=m,c=6,n=p
धर्म धर्म pos=n,comp=y
ज्ञानाम् ज्ञ pos=a,g=m,c=6,n=p
पुराणानाम् पुराण pos=a,g=m,c=6,n=p
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
विविधाः विविध pos=a,g=f,c=2,n=p
कथाः कथा pos=n,g=f,c=2,n=p