Original

ततो युधिष्ठिरो राजा सदारः सहसैनिकः ।नगरं हास्तिनपुरं पुनरायात्सबान्धवः ॥ ५२ ॥

Segmented

ततो युधिष्ठिरो राजा स दारः सह सैनिकः नगरम् हास्तिनपुरम् पुनः आयात् स बान्धवः

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
दारः दार pos=n,g=m,c=1,n=s
सह सह pos=i
सैनिकः सैनिक pos=n,g=m,c=1,n=s
नगरम् नगर pos=n,g=n,c=2,n=s
हास्तिनपुरम् हास्तिनपुर pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
आयात् आया pos=v,p=3,n=s,l=lan
pos=i
बान्धवः बान्धव pos=n,g=m,c=1,n=s