Original

ततः प्रजज्ञे निनदः सूतानां युज्यतामिति ।उष्ट्राणां क्रोशतां चैव हयानां हेषतामपि ॥ ५१ ॥

Segmented

ततः प्रजज्ञे निनदः सूतानाम् युज्यताम् इति उष्ट्राणाम् क्रोशताम् च एव हयानाम् हेषताम् अपि

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रजज्ञे प्रजन् pos=v,p=3,n=s,l=lit
निनदः निनद pos=n,g=m,c=1,n=s
सूतानाम् सूत pos=n,g=m,c=6,n=p
युज्यताम् युज् pos=v,p=3,n=s,l=lot
इति इति pos=i
उष्ट्राणाम् उष्ट्र pos=n,g=m,c=6,n=p
क्रोशताम् क्रुश् pos=va,g=m,c=6,n=p,f=part
pos=i
एव एव pos=i
हयानाम् हय pos=n,g=m,c=6,n=p
हेषताम् हेष् pos=va,g=m,c=6,n=p,f=part
अपि अपि pos=i