Original

न्यायतः श्वशुरे वृत्तिं प्रयुज्य प्रययुस्ततः ।श्वश्रूभ्यां समनुज्ञाताः परिष्वज्याभिनन्दिताः ।संदिष्टाश्चेतिकर्तव्यं प्रययुर्भर्तृभिः सह ॥ ५० ॥

Segmented

न्यायतः श्वशुरे वृत्तिम् प्रयुज्य प्रययुः ततस् श्वश्रूभ्याम् समनुज्ञाताः परिष्वज्य अभिनन्दिताः संदिः च इति कर्तव्यम् प्रययुः भर्तृभिः सह

Analysis

Word Lemma Parse
न्यायतः न्यायतस् pos=i
श्वशुरे श्वशुर pos=n,g=m,c=7,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
प्रयुज्य प्रयुज् pos=vi
प्रययुः प्रया pos=v,p=3,n=p,l=lit
ततस् ततस् pos=i
श्वश्रूभ्याम् श्वश्रू pos=n,g=f,c=3,n=d
समनुज्ञाताः समनुज्ञा pos=va,g=f,c=1,n=p,f=part
परिष्वज्य परिष्वज् pos=vi
अभिनन्दिताः अभिनन्द् pos=va,g=f,c=1,n=p,f=part
संदिः संदिश् pos=va,g=f,c=1,n=p,f=part
pos=i
इति इति pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
प्रययुः प्रया pos=v,p=3,n=p,l=lit
भर्तृभिः भर्तृ pos=n,g=m,c=3,n=p
सह सह pos=i