Original

तमाश्रमगतं धीमान्ब्रह्मर्षिर्लोकपूजितः ।मुनिः सत्यवतीपुत्रो धृतराष्ट्रमभाषत ॥ ५ ॥

Segmented

तम् आश्रम-गतम् धीमान् ब्रह्म-ऋषिः लोक-पूजितः मुनिः सत्यवती-पुत्रः धृतराष्ट्रम् अभाषत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आश्रम आश्रम pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
धीमान् धीमत् pos=a,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
लोक लोक pos=n,comp=y
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
मुनिः मुनि pos=n,g=m,c=1,n=s
सत्यवती सत्यवती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan