Original

पुनः पुनर्निरीक्षन्तः प्रजग्मुस्ते प्रदक्षिणम् ।तथैव द्रौपदी साध्वी सर्वाः कौरवयोषितः ॥ ४९ ॥

Segmented

पुनः पुनः निरीक्षन्तः प्रजग्मुः ते प्रदक्षिणम् तथा एव द्रौपदी साध्वी सर्वाः कौरव-योषितः

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
पुनः पुनर् pos=i
निरीक्षन्तः निरीक्ष् pos=va,g=m,c=1,n=p,f=part
प्रजग्मुः प्रगम् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
तथा तथा pos=i
एव एव pos=i
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
साध्वी साधु pos=a,g=f,c=1,n=s
सर्वाः सर्व pos=n,g=f,c=1,n=p
कौरव कौरव pos=n,comp=y
योषितः योषित् pos=n,g=f,c=1,n=p