Original

गान्धार्या चाभ्यनुज्ञाताः कृतपादाभिवन्दनाः ।जनन्या समुपाघ्राताः परिष्वक्ताश्च ते नृपम् ।चक्रुः प्रदक्षिणं सर्वे वत्सा इव निवारणे ॥ ४८ ॥

Segmented

गान्धार्या च अभ्यनुज्ञाताः कृत-पाद-अभिवन्दनाः जनन्या समुपाघ्राताः परिष्वक्ताः च ते नृपम् चक्रुः प्रदक्षिणम् सर्वे वत्सा इव निवारणे

Analysis

Word Lemma Parse
गान्धार्या गान्धारी pos=n,g=f,c=3,n=s
pos=i
अभ्यनुज्ञाताः अभ्यनुज्ञा pos=va,g=m,c=1,n=p,f=part
कृत कृ pos=va,comp=y,f=part
पाद पाद pos=n,comp=y
अभिवन्दनाः अभिवन्दन pos=n,g=m,c=1,n=p
जनन्या जननी pos=n,g=f,c=3,n=s
समुपाघ्राताः समुपाघ्रा pos=va,g=m,c=1,n=p,f=part
परिष्वक्ताः परिष्वज् pos=va,g=m,c=1,n=p,f=part
pos=i
ते तद् pos=n,g=m,c=1,n=p
नृपम् नृप pos=n,g=m,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
वत्सा वत्स pos=n,g=m,c=1,n=p
इव इव pos=i
निवारणे निवारण pos=n,g=n,c=7,n=s