Original

भीमं च बलिनां श्रेष्ठं सान्त्वयामास पार्थिवः ।स चास्य सम्यङ्मेधावी प्रत्यपद्यत वीर्यवान् ॥ ४६ ॥

Segmented

भीमम् च बलिनाम् श्रेष्ठम् सान्त्वयामास पार्थिवः स च अस्य सम्यङ् मेधावी प्रत्यपद्यत वीर्यवान्

Analysis

Word Lemma Parse
भीमम् भीम pos=n,g=m,c=2,n=s
pos=i
बलिनाम् बलिन् pos=a,g=m,c=6,n=p
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
सान्त्वयामास सान्त्वय् pos=v,p=3,n=s,l=lit
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सम्यङ् सम्यक् pos=i
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
प्रत्यपद्यत प्रतिपद् pos=v,p=3,n=s,l=lan
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s