Original

ते मात्रा समनुज्ञाता राज्ञा च कुरुपुंगवाः ।अभिवाद्य कुरुश्रेष्ठमामन्त्रयितुमारभन् ॥ ४३ ॥

Segmented

ते मात्रा समनुज्ञाता राज्ञा च कुरु-पुंगवाः अभिवाद्य कुरु-श्रेष्ठम् आमन्त्रयितुम् आरभन्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
मात्रा मातृ pos=n,g=f,c=3,n=s
समनुज्ञाता समनुज्ञा pos=va,g=m,c=1,n=p,f=part
राज्ञा राजन् pos=n,g=m,c=3,n=s
pos=i
कुरु कुरु pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p
अभिवाद्य अभिवादय् pos=vi
कुरु कुरु pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
आमन्त्रयितुम् आमन्त्रय् pos=vi
आरभन् आरभ् pos=v,p=3,n=p,l=lan