Original

एवं संस्तम्भितं वाक्यैः कुन्त्या बहुविधैर्मनः ।सहदेवस्य राजेन्द्र राज्ञश्चैव विशेषतः ॥ ४२ ॥

Segmented

एवम् संस्तम्भितम् वाक्यैः कुन्त्या बहुविधैः मनः सहदेवस्य राज-इन्द्र राज्ञः च एव विशेषतः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
संस्तम्भितम् संस्तम्भय् pos=va,g=n,c=1,n=s,f=part
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
कुन्त्या कुन्ती pos=n,g=f,c=3,n=s
बहुविधैः बहुविध pos=a,g=n,c=3,n=p
मनः मनस् pos=n,g=n,c=1,n=s
सहदेवस्य सहदेव pos=n,g=m,c=6,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
विशेषतः विशेषतः pos=i